Declension table of ?sandagdhā

Deva

FeminineSingularDualPlural
Nominativesandagdhā sandagdhe sandagdhāḥ
Vocativesandagdhe sandagdhe sandagdhāḥ
Accusativesandagdhām sandagdhe sandagdhāḥ
Instrumentalsandagdhayā sandagdhābhyām sandagdhābhiḥ
Dativesandagdhāyai sandagdhābhyām sandagdhābhyaḥ
Ablativesandagdhāyāḥ sandagdhābhyām sandagdhābhyaḥ
Genitivesandagdhāyāḥ sandagdhayoḥ sandagdhānām
Locativesandagdhāyām sandagdhayoḥ sandagdhāsu

Adverb -sandagdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria