Declension table of sandāya

Deva

MasculineSingularDualPlural
Nominativesandāyaḥ sandāyau sandāyāḥ
Vocativesandāya sandāyau sandāyāḥ
Accusativesandāyam sandāyau sandāyān
Instrumentalsandāyena sandāyābhyām sandāyaiḥ sandāyebhiḥ
Dativesandāyāya sandāyābhyām sandāyebhyaḥ
Ablativesandāyāt sandāyābhyām sandāyebhyaḥ
Genitivesandāyasya sandāyayoḥ sandāyānām
Locativesandāye sandāyayoḥ sandāyeṣu

Compound sandāya -

Adverb -sandāyam -sandāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria