Declension table of ?sandātṛ

Deva

NeuterSingularDualPlural
Nominativesandātṛ sandātṛṇī sandātṝṇi
Vocativesandātṛ sandātṛṇī sandātṝṇi
Accusativesandātṛ sandātṛṇī sandātṝṇi
Instrumentalsandātṛṇā sandātṛbhyām sandātṛbhiḥ
Dativesandātṛṇe sandātṛbhyām sandātṛbhyaḥ
Ablativesandātṛṇaḥ sandātṛbhyām sandātṛbhyaḥ
Genitivesandātṛṇaḥ sandātṛṇoḥ sandātṝṇām
Locativesandātṛṇi sandātṛṇoḥ sandātṛṣu

Compound sandātṛ -

Adverb -sandātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria