Declension table of ?sandātṛ

Deva

MasculineSingularDualPlural
Nominativesandātā sandātārau sandātāraḥ
Vocativesandātaḥ sandātārau sandātāraḥ
Accusativesandātāram sandātārau sandātṝn
Instrumentalsandātrā sandātṛbhyām sandātṛbhiḥ
Dativesandātre sandātṛbhyām sandātṛbhyaḥ
Ablativesandātuḥ sandātṛbhyām sandātṛbhyaḥ
Genitivesandātuḥ sandātroḥ sandātṝṇām
Locativesandātari sandātroḥ sandātṛṣu

Compound sandātṛ -

Adverb -sandātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria