Declension table of ?sandānita

Deva

MasculineSingularDualPlural
Nominativesandānitaḥ sandānitau sandānitāḥ
Vocativesandānita sandānitau sandānitāḥ
Accusativesandānitam sandānitau sandānitān
Instrumentalsandānitena sandānitābhyām sandānitaiḥ sandānitebhiḥ
Dativesandānitāya sandānitābhyām sandānitebhyaḥ
Ablativesandānitāt sandānitābhyām sandānitebhyaḥ
Genitivesandānitasya sandānitayoḥ sandānitānām
Locativesandānite sandānitayoḥ sandāniteṣu

Compound sandānita -

Adverb -sandānitam -sandānitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria