Declension table of ?sandaṣṭauṣṭhā

Deva

FeminineSingularDualPlural
Nominativesandaṣṭauṣṭhā sandaṣṭauṣṭhe sandaṣṭauṣṭhāḥ
Vocativesandaṣṭauṣṭhe sandaṣṭauṣṭhe sandaṣṭauṣṭhāḥ
Accusativesandaṣṭauṣṭhām sandaṣṭauṣṭhe sandaṣṭauṣṭhāḥ
Instrumentalsandaṣṭauṣṭhayā sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhābhiḥ
Dativesandaṣṭauṣṭhāyai sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhābhyaḥ
Ablativesandaṣṭauṣṭhāyāḥ sandaṣṭauṣṭhābhyām sandaṣṭauṣṭhābhyaḥ
Genitivesandaṣṭauṣṭhāyāḥ sandaṣṭauṣṭhayoḥ sandaṣṭauṣṭhānām
Locativesandaṣṭauṣṭhāyām sandaṣṭauṣṭhayoḥ sandaṣṭauṣṭhāsu

Adverb -sandaṣṭauṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria