Declension table of ?sandaṣṭādharā

Deva

FeminineSingularDualPlural
Nominativesandaṣṭādharā sandaṣṭādhare sandaṣṭādharāḥ
Vocativesandaṣṭādhare sandaṣṭādhare sandaṣṭādharāḥ
Accusativesandaṣṭādharām sandaṣṭādhare sandaṣṭādharāḥ
Instrumentalsandaṣṭādharayā sandaṣṭādharābhyām sandaṣṭādharābhiḥ
Dativesandaṣṭādharāyai sandaṣṭādharābhyām sandaṣṭādharābhyaḥ
Ablativesandaṣṭādharāyāḥ sandaṣṭādharābhyām sandaṣṭādharābhyaḥ
Genitivesandaṣṭādharāyāḥ sandaṣṭādharayoḥ sandaṣṭādharāṇām
Locativesandaṣṭādharāyām sandaṣṭādharayoḥ sandaṣṭādharāsu

Adverb -sandaṣṭādharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria