Declension table of ?sandaṣṭādhara

Deva

NeuterSingularDualPlural
Nominativesandaṣṭādharam sandaṣṭādhare sandaṣṭādharāṇi
Vocativesandaṣṭādhara sandaṣṭādhare sandaṣṭādharāṇi
Accusativesandaṣṭādharam sandaṣṭādhare sandaṣṭādharāṇi
Instrumentalsandaṣṭādhareṇa sandaṣṭādharābhyām sandaṣṭādharaiḥ
Dativesandaṣṭādharāya sandaṣṭādharābhyām sandaṣṭādharebhyaḥ
Ablativesandaṣṭādharāt sandaṣṭādharābhyām sandaṣṭādharebhyaḥ
Genitivesandaṣṭādharasya sandaṣṭādharayoḥ sandaṣṭādharāṇām
Locativesandaṣṭādhare sandaṣṭādharayoḥ sandaṣṭādhareṣu

Compound sandaṣṭādhara -

Adverb -sandaṣṭādharam -sandaṣṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria