Declension table of ?sandaṣṭādhara

Deva

MasculineSingularDualPlural
Nominativesandaṣṭādharaḥ sandaṣṭādharau sandaṣṭādharāḥ
Vocativesandaṣṭādhara sandaṣṭādharau sandaṣṭādharāḥ
Accusativesandaṣṭādharam sandaṣṭādharau sandaṣṭādharān
Instrumentalsandaṣṭādhareṇa sandaṣṭādharābhyām sandaṣṭādharaiḥ sandaṣṭādharebhiḥ
Dativesandaṣṭādharāya sandaṣṭādharābhyām sandaṣṭādharebhyaḥ
Ablativesandaṣṭādharāt sandaṣṭādharābhyām sandaṣṭādharebhyaḥ
Genitivesandaṣṭādharasya sandaṣṭādharayoḥ sandaṣṭādharāṇām
Locativesandaṣṭādhare sandaṣṭādharayoḥ sandaṣṭādhareṣu

Compound sandaṣṭādhara -

Adverb -sandaṣṭādharam -sandaṣṭādharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria