Declension table of ?sandaṃśitā

Deva

FeminineSingularDualPlural
Nominativesandaṃśitā sandaṃśite sandaṃśitāḥ
Vocativesandaṃśite sandaṃśite sandaṃśitāḥ
Accusativesandaṃśitām sandaṃśite sandaṃśitāḥ
Instrumentalsandaṃśitayā sandaṃśitābhyām sandaṃśitābhiḥ
Dativesandaṃśitāyai sandaṃśitābhyām sandaṃśitābhyaḥ
Ablativesandaṃśitāyāḥ sandaṃśitābhyām sandaṃśitābhyaḥ
Genitivesandaṃśitāyāḥ sandaṃśitayoḥ sandaṃśitānām
Locativesandaṃśitāyām sandaṃśitayoḥ sandaṃśitāsu

Adverb -sandaṃśitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria