Declension table of ?sandaṃśita

Deva

NeuterSingularDualPlural
Nominativesandaṃśitam sandaṃśite sandaṃśitāni
Vocativesandaṃśita sandaṃśite sandaṃśitāni
Accusativesandaṃśitam sandaṃśite sandaṃśitāni
Instrumentalsandaṃśitena sandaṃśitābhyām sandaṃśitaiḥ
Dativesandaṃśitāya sandaṃśitābhyām sandaṃśitebhyaḥ
Ablativesandaṃśitāt sandaṃśitābhyām sandaṃśitebhyaḥ
Genitivesandaṃśitasya sandaṃśitayoḥ sandaṃśitānām
Locativesandaṃśite sandaṃśitayoḥ sandaṃśiteṣu

Compound sandaṃśita -

Adverb -sandaṃśitam -sandaṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria