Declension table of sandaṃśa

Deva

MasculineSingularDualPlural
Nominativesandaṃśaḥ sandaṃśau sandaṃśāḥ
Vocativesandaṃśa sandaṃśau sandaṃśāḥ
Accusativesandaṃśam sandaṃśau sandaṃśān
Instrumentalsandaṃśena sandaṃśābhyām sandaṃśaiḥ sandaṃśebhiḥ
Dativesandaṃśāya sandaṃśābhyām sandaṃśebhyaḥ
Ablativesandaṃśāt sandaṃśābhyām sandaṃśebhyaḥ
Genitivesandaṃśasya sandaṃśayoḥ sandaṃśānām
Locativesandaṃśe sandaṃśayoḥ sandaṃśeṣu

Compound sandaṃśa -

Adverb -sandaṃśam -sandaṃśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria