Declension table of sandṛbdha

Deva

MasculineSingularDualPlural
Nominativesandṛbdhaḥ sandṛbdhau sandṛbdhāḥ
Vocativesandṛbdha sandṛbdhau sandṛbdhāḥ
Accusativesandṛbdham sandṛbdhau sandṛbdhān
Instrumentalsandṛbdhena sandṛbdhābhyām sandṛbdhaiḥ sandṛbdhebhiḥ
Dativesandṛbdhāya sandṛbdhābhyām sandṛbdhebhyaḥ
Ablativesandṛbdhāt sandṛbdhābhyām sandṛbdhebhyaḥ
Genitivesandṛbdhasya sandṛbdhayoḥ sandṛbdhānām
Locativesandṛbdhe sandṛbdhayoḥ sandṛbdheṣu

Compound sandṛbdha -

Adverb -sandṛbdham -sandṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria