Declension table of ?sandṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesandṛṣṭiḥ sandṛṣṭī sandṛṣṭayaḥ
Vocativesandṛṣṭe sandṛṣṭī sandṛṣṭayaḥ
Accusativesandṛṣṭim sandṛṣṭī sandṛṣṭīḥ
Instrumentalsandṛṣṭyā sandṛṣṭibhyām sandṛṣṭibhiḥ
Dativesandṛṣṭyai sandṛṣṭaye sandṛṣṭibhyām sandṛṣṭibhyaḥ
Ablativesandṛṣṭyāḥ sandṛṣṭeḥ sandṛṣṭibhyām sandṛṣṭibhyaḥ
Genitivesandṛṣṭyāḥ sandṛṣṭeḥ sandṛṣṭyoḥ sandṛṣṭīnām
Locativesandṛṣṭyām sandṛṣṭau sandṛṣṭyoḥ sandṛṣṭiṣu

Compound sandṛṣṭi -

Adverb -sandṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria