Declension table of ?sandṛṣṭa

Deva

NeuterSingularDualPlural
Nominativesandṛṣṭam sandṛṣṭe sandṛṣṭāni
Vocativesandṛṣṭa sandṛṣṭe sandṛṣṭāni
Accusativesandṛṣṭam sandṛṣṭe sandṛṣṭāni
Instrumentalsandṛṣṭena sandṛṣṭābhyām sandṛṣṭaiḥ
Dativesandṛṣṭāya sandṛṣṭābhyām sandṛṣṭebhyaḥ
Ablativesandṛṣṭāt sandṛṣṭābhyām sandṛṣṭebhyaḥ
Genitivesandṛṣṭasya sandṛṣṭayoḥ sandṛṣṭānām
Locativesandṛṣṭe sandṛṣṭayoḥ sandṛṣṭeṣu

Compound sandṛṣṭa -

Adverb -sandṛṣṭam -sandṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria