Declension table of ?sañcūrṇitā

Deva

FeminineSingularDualPlural
Nominativesañcūrṇitā sañcūrṇite sañcūrṇitāḥ
Vocativesañcūrṇite sañcūrṇite sañcūrṇitāḥ
Accusativesañcūrṇitām sañcūrṇite sañcūrṇitāḥ
Instrumentalsañcūrṇitayā sañcūrṇitābhyām sañcūrṇitābhiḥ
Dativesañcūrṇitāyai sañcūrṇitābhyām sañcūrṇitābhyaḥ
Ablativesañcūrṇitāyāḥ sañcūrṇitābhyām sañcūrṇitābhyaḥ
Genitivesañcūrṇitāyāḥ sañcūrṇitayoḥ sañcūrṇitānām
Locativesañcūrṇitāyām sañcūrṇitayoḥ sañcūrṇitāsu

Adverb -sañcūrṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria