Declension table of ?sañcūrṇita

Deva

NeuterSingularDualPlural
Nominativesañcūrṇitam sañcūrṇite sañcūrṇitāni
Vocativesañcūrṇita sañcūrṇite sañcūrṇitāni
Accusativesañcūrṇitam sañcūrṇite sañcūrṇitāni
Instrumentalsañcūrṇitena sañcūrṇitābhyām sañcūrṇitaiḥ
Dativesañcūrṇitāya sañcūrṇitābhyām sañcūrṇitebhyaḥ
Ablativesañcūrṇitāt sañcūrṇitābhyām sañcūrṇitebhyaḥ
Genitivesañcūrṇitasya sañcūrṇitayoḥ sañcūrṇitānām
Locativesañcūrṇite sañcūrṇitayoḥ sañcūrṇiteṣu

Compound sañcūrṇita -

Adverb -sañcūrṇitam -sañcūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria