Declension table of ?sañcūrṇita

Deva

MasculineSingularDualPlural
Nominativesañcūrṇitaḥ sañcūrṇitau sañcūrṇitāḥ
Vocativesañcūrṇita sañcūrṇitau sañcūrṇitāḥ
Accusativesañcūrṇitam sañcūrṇitau sañcūrṇitān
Instrumentalsañcūrṇitena sañcūrṇitābhyām sañcūrṇitaiḥ sañcūrṇitebhiḥ
Dativesañcūrṇitāya sañcūrṇitābhyām sañcūrṇitebhyaḥ
Ablativesañcūrṇitāt sañcūrṇitābhyām sañcūrṇitebhyaḥ
Genitivesañcūrṇitasya sañcūrṇitayoḥ sañcūrṇitānām
Locativesañcūrṇite sañcūrṇitayoḥ sañcūrṇiteṣu

Compound sañcūrṇita -

Adverb -sañcūrṇitam -sañcūrṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria