Declension table of ?sañcodita

Deva

NeuterSingularDualPlural
Nominativesañcoditam sañcodite sañcoditāni
Vocativesañcodita sañcodite sañcoditāni
Accusativesañcoditam sañcodite sañcoditāni
Instrumentalsañcoditena sañcoditābhyām sañcoditaiḥ
Dativesañcoditāya sañcoditābhyām sañcoditebhyaḥ
Ablativesañcoditāt sañcoditābhyām sañcoditebhyaḥ
Genitivesañcoditasya sañcoditayoḥ sañcoditānām
Locativesañcodite sañcoditayoḥ sañcoditeṣu

Compound sañcodita -

Adverb -sañcoditam -sañcoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria