Declension table of ?sañcodita

Deva

MasculineSingularDualPlural
Nominativesañcoditaḥ sañcoditau sañcoditāḥ
Vocativesañcodita sañcoditau sañcoditāḥ
Accusativesañcoditam sañcoditau sañcoditān
Instrumentalsañcoditena sañcoditābhyām sañcoditaiḥ sañcoditebhiḥ
Dativesañcoditāya sañcoditābhyām sañcoditebhyaḥ
Ablativesañcoditāt sañcoditābhyām sañcoditebhyaḥ
Genitivesañcoditasya sañcoditayoḥ sañcoditānām
Locativesañcodite sañcoditayoḥ sañcoditeṣu

Compound sañcodita -

Adverb -sañcoditam -sañcoditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria