Declension table of ?sañciti

Deva

FeminineSingularDualPlural
Nominativesañcitiḥ sañcitī sañcitayaḥ
Vocativesañcite sañcitī sañcitayaḥ
Accusativesañcitim sañcitī sañcitīḥ
Instrumentalsañcityā sañcitibhyām sañcitibhiḥ
Dativesañcityai sañcitaye sañcitibhyām sañcitibhyaḥ
Ablativesañcityāḥ sañciteḥ sañcitibhyām sañcitibhyaḥ
Genitivesañcityāḥ sañciteḥ sañcityoḥ sañcitīnām
Locativesañcityām sañcitau sañcityoḥ sañcitiṣu

Compound sañciti -

Adverb -sañciti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria