Declension table of ?sañcitā

Deva

FeminineSingularDualPlural
Nominativesañcitā sañcite sañcitāḥ
Vocativesañcite sañcite sañcitāḥ
Accusativesañcitām sañcite sañcitāḥ
Instrumentalsañcitayā sañcitābhyām sañcitābhiḥ
Dativesañcitāyai sañcitābhyām sañcitābhyaḥ
Ablativesañcitāyāḥ sañcitābhyām sañcitābhyaḥ
Genitivesañcitāyāḥ sañcitayoḥ sañcitānām
Locativesañcitāyām sañcitayoḥ sañcitāsu

Adverb -sañcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria