Declension table of sañcita

Deva

NeuterSingularDualPlural
Nominativesañcitam sañcite sañcitāni
Vocativesañcita sañcite sañcitāni
Accusativesañcitam sañcite sañcitāni
Instrumentalsañcitena sañcitābhyām sañcitaiḥ
Dativesañcitāya sañcitābhyām sañcitebhyaḥ
Ablativesañcitāt sañcitābhyām sañcitebhyaḥ
Genitivesañcitasya sañcitayoḥ sañcitānām
Locativesañcite sañcitayoḥ sañciteṣu

Compound sañcita -

Adverb -sañcitam -sañcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria