Declension table of ?sañcinvānakā

Deva

FeminineSingularDualPlural
Nominativesañcinvānakā sañcinvānake sañcinvānakāḥ
Vocativesañcinvānake sañcinvānake sañcinvānakāḥ
Accusativesañcinvānakām sañcinvānake sañcinvānakāḥ
Instrumentalsañcinvānakayā sañcinvānakābhyām sañcinvānakābhiḥ
Dativesañcinvānakāyai sañcinvānakābhyām sañcinvānakābhyaḥ
Ablativesañcinvānakāyāḥ sañcinvānakābhyām sañcinvānakābhyaḥ
Genitivesañcinvānakāyāḥ sañcinvānakayoḥ sañcinvānakānām
Locativesañcinvānakāyām sañcinvānakayoḥ sañcinvānakāsu

Adverb -sañcinvānakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria