Declension table of ?sañcinvānaka

Deva

NeuterSingularDualPlural
Nominativesañcinvānakam sañcinvānake sañcinvānakāni
Vocativesañcinvānaka sañcinvānake sañcinvānakāni
Accusativesañcinvānakam sañcinvānake sañcinvānakāni
Instrumentalsañcinvānakena sañcinvānakābhyām sañcinvānakaiḥ
Dativesañcinvānakāya sañcinvānakābhyām sañcinvānakebhyaḥ
Ablativesañcinvānakāt sañcinvānakābhyām sañcinvānakebhyaḥ
Genitivesañcinvānakasya sañcinvānakayoḥ sañcinvānakānām
Locativesañcinvānake sañcinvānakayoḥ sañcinvānakeṣu

Compound sañcinvānaka -

Adverb -sañcinvānakam -sañcinvānakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria