Declension table of sañcintya

Deva

NeuterSingularDualPlural
Nominativesañcintyam sañcintye sañcintyāni
Vocativesañcintya sañcintye sañcintyāni
Accusativesañcintyam sañcintye sañcintyāni
Instrumentalsañcintyena sañcintyābhyām sañcintyaiḥ
Dativesañcintyāya sañcintyābhyām sañcintyebhyaḥ
Ablativesañcintyāt sañcintyābhyām sañcintyebhyaḥ
Genitivesañcintyasya sañcintyayoḥ sañcintyānām
Locativesañcintye sañcintyayoḥ sañcintyeṣu

Compound sañcintya -

Adverb -sañcintyam -sañcintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria