Declension table of sañcintya

Deva

MasculineSingularDualPlural
Nominativesañcintyaḥ sañcintyau sañcintyāḥ
Vocativesañcintya sañcintyau sañcintyāḥ
Accusativesañcintyam sañcintyau sañcintyān
Instrumentalsañcintyena sañcintyābhyām sañcintyaiḥ sañcintyebhiḥ
Dativesañcintyāya sañcintyābhyām sañcintyebhyaḥ
Ablativesañcintyāt sañcintyābhyām sañcintyebhyaḥ
Genitivesañcintyasya sañcintyayoḥ sañcintyānām
Locativesañcintye sañcintyayoḥ sañcintyeṣu

Compound sañcintya -

Adverb -sañcintyam -sañcintyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria