Declension table of ?sañcintitavatā

Deva

FeminineSingularDualPlural
Nominativesañcintitavatā sañcintitavate sañcintitavatāḥ
Vocativesañcintitavate sañcintitavate sañcintitavatāḥ
Accusativesañcintitavatām sañcintitavate sañcintitavatāḥ
Instrumentalsañcintitavatayā sañcintitavatābhyām sañcintitavatābhiḥ
Dativesañcintitavatāyai sañcintitavatābhyām sañcintitavatābhyaḥ
Ablativesañcintitavatāyāḥ sañcintitavatābhyām sañcintitavatābhyaḥ
Genitivesañcintitavatāyāḥ sañcintitavatayoḥ sañcintitavatānām
Locativesañcintitavatāyām sañcintitavatayoḥ sañcintitavatāsu

Adverb -sañcintitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria