Declension table of ?sañcintitavat

Deva

NeuterSingularDualPlural
Nominativesañcintitavat sañcintitavantī sañcintitavatī sañcintitavanti
Vocativesañcintitavat sañcintitavantī sañcintitavatī sañcintitavanti
Accusativesañcintitavat sañcintitavantī sañcintitavatī sañcintitavanti
Instrumentalsañcintitavatā sañcintitavadbhyām sañcintitavadbhiḥ
Dativesañcintitavate sañcintitavadbhyām sañcintitavadbhyaḥ
Ablativesañcintitavataḥ sañcintitavadbhyām sañcintitavadbhyaḥ
Genitivesañcintitavataḥ sañcintitavatoḥ sañcintitavatām
Locativesañcintitavati sañcintitavatoḥ sañcintitavatsu

Adverb -sañcintitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria