Declension table of ?sañcintitavat

Deva

MasculineSingularDualPlural
Nominativesañcintitavān sañcintitavantau sañcintitavantaḥ
Vocativesañcintitavan sañcintitavantau sañcintitavantaḥ
Accusativesañcintitavantam sañcintitavantau sañcintitavataḥ
Instrumentalsañcintitavatā sañcintitavadbhyām sañcintitavadbhiḥ
Dativesañcintitavate sañcintitavadbhyām sañcintitavadbhyaḥ
Ablativesañcintitavataḥ sañcintitavadbhyām sañcintitavadbhyaḥ
Genitivesañcintitavataḥ sañcintitavatoḥ sañcintitavatām
Locativesañcintitavati sañcintitavatoḥ sañcintitavatsu

Compound sañcintitavat -

Adverb -sañcintitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria