Declension table of ?sañcikīrṣu

Deva

NeuterSingularDualPlural
Nominativesañcikīrṣu sañcikīrṣuṇī sañcikīrṣūṇi
Vocativesañcikīrṣu sañcikīrṣuṇī sañcikīrṣūṇi
Accusativesañcikīrṣu sañcikīrṣuṇī sañcikīrṣūṇi
Instrumentalsañcikīrṣuṇā sañcikīrṣubhyām sañcikīrṣubhiḥ
Dativesañcikīrṣuṇe sañcikīrṣubhyām sañcikīrṣubhyaḥ
Ablativesañcikīrṣuṇaḥ sañcikīrṣubhyām sañcikīrṣubhyaḥ
Genitivesañcikīrṣuṇaḥ sañcikīrṣuṇoḥ sañcikīrṣūṇām
Locativesañcikīrṣuṇi sañcikīrṣuṇoḥ sañcikīrṣuṣu

Compound sañcikīrṣu -

Adverb -sañcikīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria