Declension table of ?sañciṣkārayiṣu

Deva

MasculineSingularDualPlural
Nominativesañciṣkārayiṣuḥ sañciṣkārayiṣū sañciṣkārayiṣavaḥ
Vocativesañciṣkārayiṣo sañciṣkārayiṣū sañciṣkārayiṣavaḥ
Accusativesañciṣkārayiṣum sañciṣkārayiṣū sañciṣkārayiṣūn
Instrumentalsañciṣkārayiṣuṇā sañciṣkārayiṣubhyām sañciṣkārayiṣubhiḥ
Dativesañciṣkārayiṣave sañciṣkārayiṣubhyām sañciṣkārayiṣubhyaḥ
Ablativesañciṣkārayiṣoḥ sañciṣkārayiṣubhyām sañciṣkārayiṣubhyaḥ
Genitivesañciṣkārayiṣoḥ sañciṣkārayiṣvoḥ sañciṣkārayiṣūṇām
Locativesañciṣkārayiṣau sañciṣkārayiṣvoḥ sañciṣkārayiṣuṣu

Compound sañciṣkārayiṣu -

Adverb -sañciṣkārayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria