Declension table of ?sañchidā

Deva

FeminineSingularDualPlural
Nominativesañchidā sañchide sañchidāḥ
Vocativesañchide sañchide sañchidāḥ
Accusativesañchidām sañchide sañchidāḥ
Instrumentalsañchidayā sañchidābhyām sañchidābhiḥ
Dativesañchidāyai sañchidābhyām sañchidābhyaḥ
Ablativesañchidāyāḥ sañchidābhyām sañchidābhyaḥ
Genitivesañchidāyāḥ sañchidayoḥ sañchidānām
Locativesañchidāyām sañchidayoḥ sañchidāsu

Adverb -sañchidam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria