Declension table of ?sañchettavya

Deva

MasculineSingularDualPlural
Nominativesañchettavyaḥ sañchettavyau sañchettavyāḥ
Vocativesañchettavya sañchettavyau sañchettavyāḥ
Accusativesañchettavyam sañchettavyau sañchettavyān
Instrumentalsañchettavyena sañchettavyābhyām sañchettavyaiḥ sañchettavyebhiḥ
Dativesañchettavyāya sañchettavyābhyām sañchettavyebhyaḥ
Ablativesañchettavyāt sañchettavyābhyām sañchettavyebhyaḥ
Genitivesañchettavyasya sañchettavyayoḥ sañchettavyānām
Locativesañchettavye sañchettavyayoḥ sañchettavyeṣu

Compound sañchettavya -

Adverb -sañchettavyam -sañchettavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria