Declension table of ?sañchardana

Deva

NeuterSingularDualPlural
Nominativesañchardanam sañchardane sañchardanāni
Vocativesañchardana sañchardane sañchardanāni
Accusativesañchardanam sañchardane sañchardanāni
Instrumentalsañchardanena sañchardanābhyām sañchardanaiḥ
Dativesañchardanāya sañchardanābhyām sañchardanebhyaḥ
Ablativesañchardanāt sañchardanābhyām sañchardanebhyaḥ
Genitivesañchardanasya sañchardanayoḥ sañchardanānām
Locativesañchardane sañchardanayoḥ sañchardaneṣu

Compound sañchardana -

Adverb -sañchardanam -sañchardanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria