Declension table of ?sañchādanī

Deva

FeminineSingularDualPlural
Nominativesañchādanī sañchādanyau sañchādanyaḥ
Vocativesañchādani sañchādanyau sañchādanyaḥ
Accusativesañchādanīm sañchādanyau sañchādanīḥ
Instrumentalsañchādanyā sañchādanībhyām sañchādanībhiḥ
Dativesañchādanyai sañchādanībhyām sañchādanībhyaḥ
Ablativesañchādanyāḥ sañchādanībhyām sañchādanībhyaḥ
Genitivesañchādanyāḥ sañchādanyoḥ sañchādanīnām
Locativesañchādanyām sañchādanyoḥ sañchādanīṣu

Compound sañchādani - sañchādanī -

Adverb -sañchādani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria