Declension table of ?sañcayavat

Deva

NeuterSingularDualPlural
Nominativesañcayavat sañcayavantī sañcayavatī sañcayavanti
Vocativesañcayavat sañcayavantī sañcayavatī sañcayavanti
Accusativesañcayavat sañcayavantī sañcayavatī sañcayavanti
Instrumentalsañcayavatā sañcayavadbhyām sañcayavadbhiḥ
Dativesañcayavate sañcayavadbhyām sañcayavadbhyaḥ
Ablativesañcayavataḥ sañcayavadbhyām sañcayavadbhyaḥ
Genitivesañcayavataḥ sañcayavatoḥ sañcayavatām
Locativesañcayavati sañcayavatoḥ sañcayavatsu

Adverb -sañcayavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria