Declension table of ?sañcayanīya

Deva

NeuterSingularDualPlural
Nominativesañcayanīyam sañcayanīye sañcayanīyāni
Vocativesañcayanīya sañcayanīye sañcayanīyāni
Accusativesañcayanīyam sañcayanīye sañcayanīyāni
Instrumentalsañcayanīyena sañcayanīyābhyām sañcayanīyaiḥ
Dativesañcayanīyāya sañcayanīyābhyām sañcayanīyebhyaḥ
Ablativesañcayanīyāt sañcayanīyābhyām sañcayanīyebhyaḥ
Genitivesañcayanīyasya sañcayanīyayoḥ sañcayanīyānām
Locativesañcayanīye sañcayanīyayoḥ sañcayanīyeṣu

Compound sañcayanīya -

Adverb -sañcayanīyam -sañcayanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria