Declension table of ?sañcayana

Deva

NeuterSingularDualPlural
Nominativesañcayanam sañcayane sañcayanāni
Vocativesañcayana sañcayane sañcayanāni
Accusativesañcayanam sañcayane sañcayanāni
Instrumentalsañcayanena sañcayanābhyām sañcayanaiḥ
Dativesañcayanāya sañcayanābhyām sañcayanebhyaḥ
Ablativesañcayanāt sañcayanābhyām sañcayanebhyaḥ
Genitivesañcayanasya sañcayanayoḥ sañcayanānām
Locativesañcayane sañcayanayoḥ sañcayaneṣu

Compound sañcayana -

Adverb -sañcayanam -sañcayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria