Declension table of ?sañcariṣṇu_ā

Deva

FeminineSingularDualPlural
Nominativesañcariṣṇu_ā sañcariṣṇu_e sañcariṣṇu_āḥ
Vocativesañcariṣṇu_e sañcariṣṇu_e sañcariṣṇu_āḥ
Accusativesañcariṣṇu_ām sañcariṣṇu_e sañcariṣṇu_āḥ
Instrumentalsañcariṣṇu_ayā sañcariṣṇu_ābhyām sañcariṣṇu_ābhiḥ
Dativesañcariṣṇu_āyai sañcariṣṇu_ābhyām sañcariṣṇu_ābhyaḥ
Ablativesañcariṣṇu_āyāḥ sañcariṣṇu_ābhyām sañcariṣṇu_ābhyaḥ
Genitivesañcariṣṇu_āyāḥ sañcariṣṇu_ayoḥ sañcariṣṇu_ānām
Locativesañcariṣṇu_āyām sañcariṣṇu_ayoḥ sañcariṣṇu_āsu

Adverb -sañcariṣṇu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria