Declension table of ?sañcareṇya

Deva

NeuterSingularDualPlural
Nominativesañcareṇyam sañcareṇye sañcareṇyāni
Vocativesañcareṇya sañcareṇye sañcareṇyāni
Accusativesañcareṇyam sañcareṇye sañcareṇyāni
Instrumentalsañcareṇyena sañcareṇyābhyām sañcareṇyaiḥ
Dativesañcareṇyāya sañcareṇyābhyām sañcareṇyebhyaḥ
Ablativesañcareṇyāt sañcareṇyābhyām sañcareṇyebhyaḥ
Genitivesañcareṇyasya sañcareṇyayoḥ sañcareṇyānām
Locativesañcareṇye sañcareṇyayoḥ sañcareṇyeṣu

Compound sañcareṇya -

Adverb -sañcareṇyam -sañcareṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria