Declension table of ?sañcarabhāgin

Deva

MasculineSingularDualPlural
Nominativesañcarabhāgī sañcarabhāgiṇau sañcarabhāgiṇaḥ
Vocativesañcarabhāgin sañcarabhāgiṇau sañcarabhāgiṇaḥ
Accusativesañcarabhāgiṇam sañcarabhāgiṇau sañcarabhāgiṇaḥ
Instrumentalsañcarabhāgiṇā sañcarabhāgibhyām sañcarabhāgibhiḥ
Dativesañcarabhāgiṇe sañcarabhāgibhyām sañcarabhāgibhyaḥ
Ablativesañcarabhāgiṇaḥ sañcarabhāgibhyām sañcarabhāgibhyaḥ
Genitivesañcarabhāgiṇaḥ sañcarabhāgiṇoḥ sañcarabhāgiṇām
Locativesañcarabhāgiṇi sañcarabhāgiṇoḥ sañcarabhāgiṣu

Compound sañcarabhāgi -

Adverb -sañcarabhāgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria