Declension table of ?sañcaraṇī

Deva

FeminineSingularDualPlural
Nominativesañcaraṇī sañcaraṇyau sañcaraṇyaḥ
Vocativesañcaraṇi sañcaraṇyau sañcaraṇyaḥ
Accusativesañcaraṇīm sañcaraṇyau sañcaraṇīḥ
Instrumentalsañcaraṇyā sañcaraṇībhyām sañcaraṇībhiḥ
Dativesañcaraṇyai sañcaraṇībhyām sañcaraṇībhyaḥ
Ablativesañcaraṇyāḥ sañcaraṇībhyām sañcaraṇībhyaḥ
Genitivesañcaraṇyāḥ sañcaraṇyoḥ sañcaraṇīnām
Locativesañcaraṇyām sañcaraṇyoḥ sañcaraṇīṣu

Compound sañcaraṇi - sañcaraṇī -

Adverb -sañcaraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria