Declension table of sañcara

Deva

NeuterSingularDualPlural
Nominativesañcaram sañcare sañcarāṇi
Vocativesañcara sañcare sañcarāṇi
Accusativesañcaram sañcare sañcarāṇi
Instrumentalsañcareṇa sañcarābhyām sañcaraiḥ
Dativesañcarāya sañcarābhyām sañcarebhyaḥ
Ablativesañcarāt sañcarābhyām sañcarebhyaḥ
Genitivesañcarasya sañcarayoḥ sañcarāṇām
Locativesañcare sañcarayoḥ sañcareṣu

Compound sañcara -

Adverb -sañcaram -sañcarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria