Declension table of ?sañcalanāḍi

Deva

FeminineSingularDualPlural
Nominativesañcalanāḍiḥ sañcalanāḍī sañcalanāḍayaḥ
Vocativesañcalanāḍe sañcalanāḍī sañcalanāḍayaḥ
Accusativesañcalanāḍim sañcalanāḍī sañcalanāḍīḥ
Instrumentalsañcalanāḍyā sañcalanāḍibhyām sañcalanāḍibhiḥ
Dativesañcalanāḍyai sañcalanāḍaye sañcalanāḍibhyām sañcalanāḍibhyaḥ
Ablativesañcalanāḍyāḥ sañcalanāḍeḥ sañcalanāḍibhyām sañcalanāḍibhyaḥ
Genitivesañcalanāḍyāḥ sañcalanāḍeḥ sañcalanāḍyoḥ sañcalanāḍīnām
Locativesañcalanāḍyām sañcalanāḍau sañcalanāḍyoḥ sañcalanāḍiṣu

Compound sañcalanāḍi -

Adverb -sañcalanāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria