Declension table of ?sañcalā

Deva

FeminineSingularDualPlural
Nominativesañcalā sañcale sañcalāḥ
Vocativesañcale sañcale sañcalāḥ
Accusativesañcalām sañcale sañcalāḥ
Instrumentalsañcalayā sañcalābhyām sañcalābhiḥ
Dativesañcalāyai sañcalābhyām sañcalābhyaḥ
Ablativesañcalāyāḥ sañcalābhyām sañcalābhyaḥ
Genitivesañcalāyāḥ sañcalayoḥ sañcalānām
Locativesañcalāyām sañcalayoḥ sañcalāsu

Adverb -sañcalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria