Declension table of ?sañcārya

Deva

MasculineSingularDualPlural
Nominativesañcāryaḥ sañcāryau sañcāryāḥ
Vocativesañcārya sañcāryau sañcāryāḥ
Accusativesañcāryam sañcāryau sañcāryān
Instrumentalsañcāryeṇa sañcāryābhyām sañcāryaiḥ sañcāryebhiḥ
Dativesañcāryāya sañcāryābhyām sañcāryebhyaḥ
Ablativesañcāryāt sañcāryābhyām sañcāryebhyaḥ
Genitivesañcāryasya sañcāryayoḥ sañcāryāṇām
Locativesañcārye sañcāryayoḥ sañcāryeṣu

Compound sañcārya -

Adverb -sañcāryam -sañcāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria