Declension table of ?sañcāritva

Deva

NeuterSingularDualPlural
Nominativesañcāritvam sañcāritve sañcāritvāni
Vocativesañcāritva sañcāritve sañcāritvāni
Accusativesañcāritvam sañcāritve sañcāritvāni
Instrumentalsañcāritvena sañcāritvābhyām sañcāritvaiḥ
Dativesañcāritvāya sañcāritvābhyām sañcāritvebhyaḥ
Ablativesañcāritvāt sañcāritvābhyām sañcāritvebhyaḥ
Genitivesañcāritvasya sañcāritvayoḥ sañcāritvānām
Locativesañcāritve sañcāritvayoḥ sañcāritveṣu

Compound sañcāritva -

Adverb -sañcāritvam -sañcāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria