Declension table of ?sañcāritā

Deva

FeminineSingularDualPlural
Nominativesañcāritā sañcārite sañcāritāḥ
Vocativesañcārite sañcārite sañcāritāḥ
Accusativesañcāritām sañcārite sañcāritāḥ
Instrumentalsañcāritayā sañcāritābhyām sañcāritābhiḥ
Dativesañcāritāyai sañcāritābhyām sañcāritābhyaḥ
Ablativesañcāritāyāḥ sañcāritābhyām sañcāritābhyaḥ
Genitivesañcāritāyāḥ sañcāritayoḥ sañcāritānām
Locativesañcāritāyām sañcāritayoḥ sañcāritāsu

Adverb -sañcāritam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria