Declension table of ?sañcārita

Deva

NeuterSingularDualPlural
Nominativesañcāritam sañcārite sañcāritāni
Vocativesañcārita sañcārite sañcāritāni
Accusativesañcāritam sañcārite sañcāritāni
Instrumentalsañcāritena sañcāritābhyām sañcāritaiḥ
Dativesañcāritāya sañcāritābhyām sañcāritebhyaḥ
Ablativesañcāritāt sañcāritābhyām sañcāritebhyaḥ
Genitivesañcāritasya sañcāritayoḥ sañcāritānām
Locativesañcārite sañcāritayoḥ sañcāriteṣu

Compound sañcārita -

Adverb -sañcāritam -sañcāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria